A 1215-25 Yantrasaṃskāravidhi

Manuscript culture infobox

Filmed in: A 1215/25
Title: Yantrasaṃskāravidhi
Dimensions: 15.2 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8065
Remarks:

Reel No. A 1215-25

Inventory No. 106935

Title Yantrasaṃskāravidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.2 x 10 cm

Binding Hole(s) none

Folios 4

Lines per Folio 7

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/8065

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||

bhairavy uvāca ||
cakrabhedaṃ mahādeva tvatprasādān mayā śrutaṃ ||
idānīṃ śrotum icchāmi pratiṣṭ[h]ākarmaniścayaṃ ||

śrīśaṃkara uvāca ||
śṛṇu devi mahāmāye jagatkāriṇi kaulinī ||
tasyodyāpanakarmāṃga sarvavarṇavinirṇayaṃ ||
snātvā saṃkalpayen maṃtrī guror [va]canam ācaret |
paṃcagavyaṃ tataḥ kṛtvā śivamaṃtrena maṃtritaṃ |
tatra cakraṃ kṣipen maṃtrī praṇave .. samākulaṃ ||
tad uddhṛtya tataś cakraṃ sthāpayet svarṇapātrake |
paṃcāmṛtena dugdhena śītalena jalena ca ||
caṃdanena sugaṃdhena kastūrīkuṃkumena ca || (fol. 1v1–2r2)

End

tatra prakṛtadevatām āvāhye(!) ṣoḍaśopacāraiḥ paṃcopacārair vā pūjayet | tataḥ paṭṭasūtrādikaṃtasvā(!) aṣṭottaraśataṃ japtvā śaktaś ced baliṃ dadyāt | tatoḥ(!) ṣṭottaraśatahomaṃ kṛtvā pratyāhutisaṃpātaṃ dadyāt homābhāve pi dviguṇajapaḥ kāryaḥ | tato dakṣiṇāṃ datvā〈ḥ〉 chidrāvadhāraṇaṃ kuryāt | (fol. 4r5–v3)

Colophon

iti śrītaṃtrasāre yaṃtrasaṃskā[ra]vidhi samāptaḥ (fol. 4v3–4)

Microfilm Details

Reel No. A 1215/25

Date of Filming 17-04-1987

Exposures 7

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 10-09-2013