A 1215-25 Yantrasaṃskāravidhi
Manuscript culture infobox
Filmed in: A 1215/25
Title: Yantrasaṃskāravidhi
Dimensions: 15.2 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8065
Remarks:
Reel No. A 1215-25
Inventory No. 106935
Title Yantrasaṃskāravidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.2 x 10 cm
Binding Hole(s) none
Folios 4
Lines per Folio 7
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/8065
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ ||
bhairavy uvāca ||
cakrabhedaṃ mahādeva tvatprasādān mayā śrutaṃ ||
idānīṃ śrotum icchāmi pratiṣṭ[h]ākarmaniścayaṃ ||
śrīśaṃkara uvāca ||
śṛṇu devi mahāmāye jagatkāriṇi kaulinī ||
tasyodyāpanakarmāṃga sarvavarṇavinirṇayaṃ ||
snātvā saṃkalpayen maṃtrī guror [va]canam ācaret |
paṃcagavyaṃ tataḥ kṛtvā śivamaṃtrena maṃtritaṃ |
tatra cakraṃ kṣipen maṃtrī praṇave .. samākulaṃ ||
tad uddhṛtya tataś cakraṃ sthāpayet svarṇapātrake |
paṃcāmṛtena dugdhena śītalena jalena ca ||
caṃdanena sugaṃdhena kastūrīkuṃkumena ca || (fol. 1v1–2r2)
End
tatra prakṛtadevatām āvāhye(!) ṣoḍaśopacāraiḥ paṃcopacārair vā pūjayet | tataḥ paṭṭasūtrādikaṃtasvā(!) aṣṭottaraśataṃ japtvā śaktaś ced baliṃ dadyāt | tatoḥ(!) ṣṭottaraśatahomaṃ kṛtvā pratyāhutisaṃpātaṃ dadyāt homābhāve pi dviguṇajapaḥ kāryaḥ | tato dakṣiṇāṃ datvā〈ḥ〉 chidrāvadhāraṇaṃ kuryāt | (fol. 4r5–v3)
Colophon
iti śrītaṃtrasāre yaṃtrasaṃskā[ra]vidhi samāptaḥ (fol. 4v3–4)
Microfilm Details
Reel No. A 1215/25
Date of Filming 17-04-1987
Exposures 7
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 10-09-2013